Monday 31 December 2018

Yuga Dharmas


चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे।
नाधर्मेणागमः कश्चिन्मनुष्यान् प्रतिवर्तते।। 

इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः।
चौरिकानृतमायाभिर्धर्मश्चापैति पादशः।। 

अरोगास्सर्वसिद्धार्थाः चतुर्वर्षशतायुषः।
कृतत्रेतादिषु ह्येषाम् आयुस्त्रसति पादशः।। 

वेदोक्तमायुर्मर्त्यानाम् आशिषश्चैव कर्मणाम्।
फलं त्वनुयुगं लोके प्रभावश्च शरीरिणाम्।। 

अन्ये कृतयुगे धर्माः त्रेतायां द्वापरे परे।
अन्ये कलियुगे नणां युगह्रासानुरूपतः।। 

तपःपरं कृतयुगे त्रेतायां ज्ञानमुच्यते।
द्वापरे यज्ञमेवाहुः दानमेकं कलौ युगे।। 


कृतयुगः
त्रेतायुगः
द्वापरयुगः
कलियुगः
Dharma
Has 4 feet
Has 3 feet
Has 2 feet
Has 1 foot
Satya
Has 4 feet
Has 3 feet
Has 2 feet
Has 1 foot
Gain of Money, Knowledge etc. By following Adharma
Absolutely No one tries to gain
25% of the people try to gain
50% of the people try to gain
75% of the people try to gain
Percentage of the Thieves, Liars and Cheats
0%
25%
50%
75%
Healthy people
100%
75%
50%
25%
Successful people
100%
75%
50%
25%
Life span of the people
400 years
300 years
200 years
100 years
Power in Blessings and Curses
100%
75%
50%
25%
The Best Action
Penance
तपः
Knowledge
ज्ञानम्
Sacrifice
यज्ञः
Donation
दानम्



No comments:

Post a Comment

సురక్షాసూక్తమ్

ఇది కలియుగం. ధర్మం మూడుపాదాలను (75%) కోల్పోయి కేవలం ఒకే పాదం (25%) మీద కుంటుతూ నడుస్తూ ఉంటుందని స్మృతివచనం. విధర్మీయులు మనకు పాలకులై, వారే...