Wednesday 19 December 2018

The Process of Creation according to Manusmriti


आसीदिदं तमोभूतम् अप्रज्ञातमलक्षणम्।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः।। (1.5)

What was there before the Creation?
तमोभूतम् – Thick Darkness -
How was it?
·         अप्रज्ञातम् इवAs if It could not be perceived
·         अलक्षणम् इव – As if It could not be identified
·         अप्रतर्क्यम् इव – As if It could not be imagined 
·         अविज्ञेयम् इव – As if It could not be understood 
·         सर्वतः प्रसुप्तम् इव – As if It was resting everywhere

ततः स्वयम्भूर्भगवान् अव्यक्तो व्यञ्जयन्निदम्।
महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः।। (1.6)
योसावतीन्द्रियग्राह्यः सूक्ष्मोव्यक्तस्सनातनः।
सर्वभूतमयोचिन्त्यः एव स्वयमुद्बभौ।। (1.7)

Then?
भगवान् emerged.
Who is called भगवान्?
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा।।
One Who possesses the following six is भगवान्!
1)      ऐश्वर्यम्Lordship
2)      वीर्यम्Capability
3)      यशःGlory
4)      श्रीःWealth
5)      ज्ञानम्Knowledge
6)      वैराग्यम्Detachment
How did भगवान् emerge?
स्वयम्भूः / स्वयम् उद्बभौHe emerged by himself
इदं महाभूतादि व्यञ्जयन्He emerged by manifesting    the creation
How was/is he?
अव्यक्तःNon-elucidated (Having no limbs)
वृत्तौजाःUndeniably vivid
तमोनुदःDestroyer of the darkness
अतीन्द्रियग्राह्यःPerceivable by super-sense
सूक्ष्मःInfinitesimal
सनातनः Eternal
सर्वभूतमयःPresent in / Possessor of all the creatures  
अचिन्त्यःUnimaginable

सोभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु बीजमवासृजत्।। (1.8)

भगवान् meditated and wished to create various creatures from his own body.  At the earliest, he created water (base) and then created a seed in it.
The seed became a golden egg.  Then, Brahma, the grandfather of all the worlds, by himself was born in it.  He separated the egg into two parts.  He made Heaven and Earth with those two parts.  He made Sky, eight directions and the place for water between those two parts.
Then, Brahma had taken Manas and Ahankara. 
Then, he made Mahat, Trigunas (Sattva Rajas Tamas), Sense organs and Motor organs.
Then, he made Five Bhutas (Ether, Air, Fire, Water, and Earth), their Tanmatras (Sound, Touch, Colour, Taste, and Smell) along with Six Vikaras

01
जायते
Emerging
02
अस्ति
Being
03
विपरिणमते
Changing
04
वर्धते
Developing
05
उपक्षीयते
Decaying
06
नश्यति
Expiring

Then, he made various Living creatures.

कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा।
सरितस्सागरान् शैलान् समानि विषमाणि च।। (1.24)
Gradually, Brahma created Time and its divisions (Like Days, Months, Years, Seasons etc.), Stars, Planets, Rivers, Oceans, Mountains, Plains and Plateaus. 

 तपो वाचं रतिं चैव कामं क्रोधमेव च।
सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छन्निमाः प्रजाः।। (1.25)
Then, with a desire to create the people, he created Penance, Speech, Interest, Desire and Anger.

कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत्।
द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः।। (1.26)
He created Dharma and Adharma to distinguish Good and Bad actions.  He added opposite duals to the humans.

Opposite Duals
Happiness × Sadness
Love  × Hatred
Victory × Defeat
Profit × Loss
Heat × Cold

यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः।
स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः।। (1.28)
Whatever action that was assigned to a creature in the beginning, it stuck to the same action, being created again and again in every fresh creation after pralaya.  
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मानृतानृते।
यद्यस्य सोधात्सर्गे तत्तस्य स्वयमाविशत्।। (1.29)
Whatever kind of features that were assigned to a group of creatures at the time of creation, it attained the same features, without fail.

हिंस्राहिंस्रे
A Lion is Merciless
A Deer is Demure
मृदुक्रूरे
A Brahmin is Compassionate
A Conqueror is Cruel
धर्माधर्मौ
Serving Parents is Dharma
Troubling neighbours is Adharma
नृतानृते
Gods speak Truth
Humans do speak Untruth

यथर्तुलिङ्गान्यृतवः स्वयमेवर्तुपर्यये।
स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः।। (1.30)
Various Seasons automatically get their features by themselves.  Similarly, even these various living creatures get their features appropriate for them. 

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत्।।  (1.31)
For the development of the world, he dispensed Brahmin, Kshatriya, Vaisya and Sudra from his Face, Hands, Thighs and Feet respectively.
द्विधा कृत्वात्वमनो देहमर्धेन पुरुषोभवत्।
अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः।। (1.32)
Having separated his body into two parts, he became Man with a half of it and became a Woman with the second half.  He created “Virat Purusha” from the Woman.

01
Then, Viratpurusha created Manu
02
Manu Created 10 Prajapatis:

01
मरीचिः
02
अत्रिः
03
अङ्गिराः
04
पुलस्त्यः
05
पुलहः
06
क्रतुः
07
प्रचेतसः
08
वसिष्ठः
09
भृगुः
10
नारदः

 
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च।।
एते मनूंस्तु सप्तान्यसृजन् भूरितेजसः।
देवान् देवनिवासांश्च महर्षींश्चामितौजसः।।
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोसुरान्।
नागान् सर्पान्सुपर्णांश्च पितणां च पृथग्गणान्।।
विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च।
उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च।।
किन्नरान्वानरान्मत्स्यान् विविधांश्च विहङ्गमान्।
पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः।।
क्रिमिकीटकपतङ्गाश्च यूकामक्षिकमत्कुणम्।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम्।। (1.35 -1.40)

The following were created by Prajapatis:

01
सप्त मनवः
7 Manus such as Svayambhuva
02
देवाः
Gods
03
देवनिवासाः
Residences of Gods
04
महर्षयः
Great Sages
05
यक्षाः
Yakshas such as Kubera
06
रक्षाः
Rakshasas such as Ravana
07
पिशाचाः
Pisachas
08
गन्धर्वाः
Gandharvas such as Chitraratha
09
अप्सरसः
Apsaras such as Rambha
10
असुराः
Asuras such as Virochana
11
नागाः
Nagas such as Vasuki
12
सर्पाः
Sarpas
13
सुपर्णाः
Suparnas such as Garuda
14
पितृदेवताः
Pitr.Devatas
15
विद्युतः
Lightenings
16
अशनयः
Thunderbolts
17
मेघाः
Clouds
18
रोहितः
Colourful Lights (Aurora Borealis)
19
इन्द्रधनूंषि
Rainbows
20
उल्काः
Meteors
21
निर्घातकेतवः
Big Sounds, Comets such as Haley
22
ज्योतींषि
Bright stars and planets
23
किन्नराः
Kinnaras (Gods with Horse faces)
24
वानराः
Vanaras (Resemble Humans)
25
मत्स्याः
Fishes such as Rohitas
26
विहङ्गमाः
Birds
27
पशवः
Animals such as Cow
28
मृगाः
Animals such as Deer
29
मनुष्याः
Humans
30
व्यालाः
Meat-eating Animals such as Lion
31
उभयतोदतः
Animals having teeth in both upper and lower jaws
32
क्रिमिकीटकपतङ्गाः
Various insects
33
यूकामक्षिकमत्कुणाः
Hair bugs, Flies and Bedbugs etc.
34
दंशमशकाः
Biting creatures such as Mosquitoes
35
स्थावराः
Trees and Mountains etc.

पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः।।
अण्डजाः पक्षिणस्सर्पा नक्रा मत्स्याश्च कच्छपाः।
यानि चैवंप्रकाराणि स्थलजाद्यौदकानि च।।
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्।
ऊष्मणश्चोपजायन्ते यच्चान्यत्किञ्चिदीदृशम्।। (1.43 – 1.46)
उद्भिज्जास्स्थावरास्सर्वे बीजकाण्डप्ररोहिणः।

जरायुजाः
पशवः, मृगाः व्यालाः उभयतोदतः, रक्षांसि, पिशाचाः, मनुष्याः
अण्डजाः
स्थलजाः
औदकाः
पक्षिणः, सर्पाः, नक्राः, कच्छपाः
मत्स्याः सर्पाः, नक्राः, कच्छपाः
स्वेदजाः
दंशाः, मशकाः, यूकाः, मक्षिकाः, मत्कुणाः
उद्भिज्जाः
स्थावराः सर्वे
बीजप्ररोहिणः, काण्डप्ररोहिणः

ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः।।
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः।
पुष्पिणः फलिनश्चैव वृक्षांस्तूभयतः स्मृताः।।

ओषध्यः
Oshadhi
फलपाकान्ताः बहुपुष्पफलोपगाः
Their life span ends when they yield fruit.
Many flowers and Many fruit in a single bunch. – Rice etc.
वनस्पतयः
Vanaspati
अपुष्पाः फलवन्तः
They yield fruit without flowers – Jackfruit etc.
वृक्षाः
Trees
पुष्पिणः फलिनः
They yield fruit after flowering – Mango etc.

गुच्छगुल्मं तु विविधं तथैव तृणजातयः।
बीजकाण्डरुहाण्येव प्रतानावल्ल्य एव च।।
तमसा बहुरूपेण वेष्टिताः कर्महेतुना।
अन्तस्सञ्ज्ञा भवन्त्येते सुखदुःखसमन्विताः।।
एतदन्तास्तु गतयो ब्रह्माद्यास्समुदाहृताः।
घोरेस्मिन् भूतसंसारे नित्यं सततयायिनि।। (1.46 – 1.50)

गुच्छम्
Branches that directly grow from root
Jasmine etc.
गुल्मम्
Single Plant that grows from many roots
Bamboo etc.
तृणम्
Plants similar to Gulma but grow very short
Darbha etc.


प्रतानम्
Fruits of these plants do consist fibres
Gourd etc.
वल्ली
Creepers and Climbers
Pumpkin etc.


No comments:

Post a Comment

సురక్షాసూక్తమ్

ఇది కలియుగం. ధర్మం మూడుపాదాలను (75%) కోల్పోయి కేవలం ఒకే పాదం (25%) మీద కుంటుతూ నడుస్తూ ఉంటుందని స్మృతివచనం. విధర్మీయులు మనకు పాలకులై, వారే...